Declension table of ?vyadhikaraṇadharmāvacchinnābhāvaṭīkā

Deva

FeminineSingularDualPlural
Nominativevyadhikaraṇadharmāvacchinnābhāvaṭīkā vyadhikaraṇadharmāvacchinnābhāvaṭīke vyadhikaraṇadharmāvacchinnābhāvaṭīkāḥ
Vocativevyadhikaraṇadharmāvacchinnābhāvaṭīke vyadhikaraṇadharmāvacchinnābhāvaṭīke vyadhikaraṇadharmāvacchinnābhāvaṭīkāḥ
Accusativevyadhikaraṇadharmāvacchinnābhāvaṭīkām vyadhikaraṇadharmāvacchinnābhāvaṭīke vyadhikaraṇadharmāvacchinnābhāvaṭīkāḥ
Instrumentalvyadhikaraṇadharmāvacchinnābhāvaṭīkayā vyadhikaraṇadharmāvacchinnābhāvaṭīkābhyām vyadhikaraṇadharmāvacchinnābhāvaṭīkābhiḥ
Dativevyadhikaraṇadharmāvacchinnābhāvaṭīkāyai vyadhikaraṇadharmāvacchinnābhāvaṭīkābhyām vyadhikaraṇadharmāvacchinnābhāvaṭīkābhyaḥ
Ablativevyadhikaraṇadharmāvacchinnābhāvaṭīkāyāḥ vyadhikaraṇadharmāvacchinnābhāvaṭīkābhyām vyadhikaraṇadharmāvacchinnābhāvaṭīkābhyaḥ
Genitivevyadhikaraṇadharmāvacchinnābhāvaṭīkāyāḥ vyadhikaraṇadharmāvacchinnābhāvaṭīkayoḥ vyadhikaraṇadharmāvacchinnābhāvaṭīkānām
Locativevyadhikaraṇadharmāvacchinnābhāvaṭīkāyām vyadhikaraṇadharmāvacchinnābhāvaṭīkayoḥ vyadhikaraṇadharmāvacchinnābhāvaṭīkāsu

Adverb -vyadhikaraṇadharmāvacchinnābhāvaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria