Declension table of vyadhikaraṇa

Deva

NeuterSingularDualPlural
Nominativevyadhikaraṇam vyadhikaraṇe vyadhikaraṇāni
Vocativevyadhikaraṇa vyadhikaraṇe vyadhikaraṇāni
Accusativevyadhikaraṇam vyadhikaraṇe vyadhikaraṇāni
Instrumentalvyadhikaraṇena vyadhikaraṇābhyām vyadhikaraṇaiḥ
Dativevyadhikaraṇāya vyadhikaraṇābhyām vyadhikaraṇebhyaḥ
Ablativevyadhikaraṇāt vyadhikaraṇābhyām vyadhikaraṇebhyaḥ
Genitivevyadhikaraṇasya vyadhikaraṇayoḥ vyadhikaraṇānām
Locativevyadhikaraṇe vyadhikaraṇayoḥ vyadhikaraṇeṣu

Compound vyadhikaraṇa -

Adverb -vyadhikaraṇam -vyadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria