Declension table of ?vyadhikṣepa

Deva

MasculineSingularDualPlural
Nominativevyadhikṣepaḥ vyadhikṣepau vyadhikṣepāḥ
Vocativevyadhikṣepa vyadhikṣepau vyadhikṣepāḥ
Accusativevyadhikṣepam vyadhikṣepau vyadhikṣepān
Instrumentalvyadhikṣepeṇa vyadhikṣepābhyām vyadhikṣepaiḥ vyadhikṣepebhiḥ
Dativevyadhikṣepāya vyadhikṣepābhyām vyadhikṣepebhyaḥ
Ablativevyadhikṣepāt vyadhikṣepābhyām vyadhikṣepebhyaḥ
Genitivevyadhikṣepasya vyadhikṣepayoḥ vyadhikṣepāṇām
Locativevyadhikṣepe vyadhikṣepayoḥ vyadhikṣepeṣu

Compound vyadhikṣepa -

Adverb -vyadhikṣepam -vyadhikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria