Declension table of ?vyadhanā

Deva

FeminineSingularDualPlural
Nominativevyadhanā vyadhane vyadhanāḥ
Vocativevyadhane vyadhane vyadhanāḥ
Accusativevyadhanām vyadhane vyadhanāḥ
Instrumentalvyadhanayā vyadhanābhyām vyadhanābhiḥ
Dativevyadhanāyai vyadhanābhyām vyadhanābhyaḥ
Ablativevyadhanāyāḥ vyadhanābhyām vyadhanābhyaḥ
Genitivevyadhanāyāḥ vyadhanayoḥ vyadhanānām
Locativevyadhanāyām vyadhanayoḥ vyadhanāsu

Adverb -vyadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria