Declension table of ?vyaciṣṭhā

Deva

FeminineSingularDualPlural
Nominativevyaciṣṭhā vyaciṣṭhe vyaciṣṭhāḥ
Vocativevyaciṣṭhe vyaciṣṭhe vyaciṣṭhāḥ
Accusativevyaciṣṭhām vyaciṣṭhe vyaciṣṭhāḥ
Instrumentalvyaciṣṭhayā vyaciṣṭhābhyām vyaciṣṭhābhiḥ
Dativevyaciṣṭhāyai vyaciṣṭhābhyām vyaciṣṭhābhyaḥ
Ablativevyaciṣṭhāyāḥ vyaciṣṭhābhyām vyaciṣṭhābhyaḥ
Genitivevyaciṣṭhāyāḥ vyaciṣṭhayoḥ vyaciṣṭhānām
Locativevyaciṣṭhāyām vyaciṣṭhayoḥ vyaciṣṭhāsu

Adverb -vyaciṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria