Declension table of ?vyaciṣṭha

Deva

NeuterSingularDualPlural
Nominativevyaciṣṭham vyaciṣṭhe vyaciṣṭhāni
Vocativevyaciṣṭha vyaciṣṭhe vyaciṣṭhāni
Accusativevyaciṣṭham vyaciṣṭhe vyaciṣṭhāni
Instrumentalvyaciṣṭhena vyaciṣṭhābhyām vyaciṣṭhaiḥ
Dativevyaciṣṭhāya vyaciṣṭhābhyām vyaciṣṭhebhyaḥ
Ablativevyaciṣṭhāt vyaciṣṭhābhyām vyaciṣṭhebhyaḥ
Genitivevyaciṣṭhasya vyaciṣṭhayoḥ vyaciṣṭhānām
Locativevyaciṣṭhe vyaciṣṭhayoḥ vyaciṣṭheṣu

Compound vyaciṣṭha -

Adverb -vyaciṣṭham -vyaciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria