Declension table of ?vyaciṣṭha

Deva

MasculineSingularDualPlural
Nominativevyaciṣṭhaḥ vyaciṣṭhau vyaciṣṭhāḥ
Vocativevyaciṣṭha vyaciṣṭhau vyaciṣṭhāḥ
Accusativevyaciṣṭham vyaciṣṭhau vyaciṣṭhān
Instrumentalvyaciṣṭhena vyaciṣṭhābhyām vyaciṣṭhaiḥ vyaciṣṭhebhiḥ
Dativevyaciṣṭhāya vyaciṣṭhābhyām vyaciṣṭhebhyaḥ
Ablativevyaciṣṭhāt vyaciṣṭhābhyām vyaciṣṭhebhyaḥ
Genitivevyaciṣṭhasya vyaciṣṭhayoḥ vyaciṣṭhānām
Locativevyaciṣṭhe vyaciṣṭhayoḥ vyaciṣṭheṣu

Compound vyaciṣṭha -

Adverb -vyaciṣṭham -vyaciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria