Declension table of ?vyacasvatā

Deva

FeminineSingularDualPlural
Nominativevyacasvatā vyacasvate vyacasvatāḥ
Vocativevyacasvate vyacasvate vyacasvatāḥ
Accusativevyacasvatām vyacasvate vyacasvatāḥ
Instrumentalvyacasvatayā vyacasvatābhyām vyacasvatābhiḥ
Dativevyacasvatāyai vyacasvatābhyām vyacasvatābhyaḥ
Ablativevyacasvatāyāḥ vyacasvatābhyām vyacasvatābhyaḥ
Genitivevyacasvatāyāḥ vyacasvatayoḥ vyacasvatānām
Locativevyacasvatāyām vyacasvatayoḥ vyacasvatāsu

Adverb -vyacasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria