Declension table of ?vyacasvat

Deva

NeuterSingularDualPlural
Nominativevyacasvat vyacasvantī vyacasvatī vyacasvanti
Vocativevyacasvat vyacasvantī vyacasvatī vyacasvanti
Accusativevyacasvat vyacasvantī vyacasvatī vyacasvanti
Instrumentalvyacasvatā vyacasvadbhyām vyacasvadbhiḥ
Dativevyacasvate vyacasvadbhyām vyacasvadbhyaḥ
Ablativevyacasvataḥ vyacasvadbhyām vyacasvadbhyaḥ
Genitivevyacasvataḥ vyacasvatoḥ vyacasvatām
Locativevyacasvati vyacasvatoḥ vyacasvatsu

Adverb -vyacasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria