Declension table of ?vyacasvat

Deva

MasculineSingularDualPlural
Nominativevyacasvān vyacasvantau vyacasvantaḥ
Vocativevyacasvan vyacasvantau vyacasvantaḥ
Accusativevyacasvantam vyacasvantau vyacasvataḥ
Instrumentalvyacasvatā vyacasvadbhyām vyacasvadbhiḥ
Dativevyacasvate vyacasvadbhyām vyacasvadbhyaḥ
Ablativevyacasvataḥ vyacasvadbhyām vyacasvadbhyaḥ
Genitivevyacasvataḥ vyacasvatoḥ vyacasvatām
Locativevyacasvati vyacasvatoḥ vyacasvatsu

Compound vyacasvat -

Adverb -vyacasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria