Declension table of ?vyacaskāma

Deva

NeuterSingularDualPlural
Nominativevyacaskāmam vyacaskāme vyacaskāmāni
Vocativevyacaskāma vyacaskāme vyacaskāmāni
Accusativevyacaskāmam vyacaskāme vyacaskāmāni
Instrumentalvyacaskāmena vyacaskāmābhyām vyacaskāmaiḥ
Dativevyacaskāmāya vyacaskāmābhyām vyacaskāmebhyaḥ
Ablativevyacaskāmāt vyacaskāmābhyām vyacaskāmebhyaḥ
Genitivevyacaskāmasya vyacaskāmayoḥ vyacaskāmānām
Locativevyacaskāme vyacaskāmayoḥ vyacaskāmeṣu

Compound vyacaskāma -

Adverb -vyacaskāmam -vyacaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria