Declension table of ?vyacaskāma

Deva

MasculineSingularDualPlural
Nominativevyacaskāmaḥ vyacaskāmau vyacaskāmāḥ
Vocativevyacaskāma vyacaskāmau vyacaskāmāḥ
Accusativevyacaskāmam vyacaskāmau vyacaskāmān
Instrumentalvyacaskāmena vyacaskāmābhyām vyacaskāmaiḥ vyacaskāmebhiḥ
Dativevyacaskāmāya vyacaskāmābhyām vyacaskāmebhyaḥ
Ablativevyacaskāmāt vyacaskāmābhyām vyacaskāmebhyaḥ
Genitivevyacaskāmasya vyacaskāmayoḥ vyacaskāmānām
Locativevyacaskāme vyacaskāmayoḥ vyacaskāmeṣu

Compound vyacaskāma -

Adverb -vyacaskāmam -vyacaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria