Declension table of ?vyabhraja

Deva

MasculineSingularDualPlural
Nominativevyabhrajaḥ vyabhrajau vyabhrajāḥ
Vocativevyabhraja vyabhrajau vyabhrajāḥ
Accusativevyabhrajam vyabhrajau vyabhrajān
Instrumentalvyabhrajena vyabhrajābhyām vyabhrajaiḥ vyabhrajebhiḥ
Dativevyabhrajāya vyabhrajābhyām vyabhrajebhyaḥ
Ablativevyabhrajāt vyabhrajābhyām vyabhrajebhyaḥ
Genitivevyabhrajasya vyabhrajayoḥ vyabhrajānām
Locativevyabhraje vyabhrajayoḥ vyabhrajeṣu

Compound vyabhraja -

Adverb -vyabhrajam -vyabhrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria