Declension table of ?vyabhimāna

Deva

MasculineSingularDualPlural
Nominativevyabhimānaḥ vyabhimānau vyabhimānāḥ
Vocativevyabhimāna vyabhimānau vyabhimānāḥ
Accusativevyabhimānam vyabhimānau vyabhimānān
Instrumentalvyabhimānena vyabhimānābhyām vyabhimānaiḥ vyabhimānebhiḥ
Dativevyabhimānāya vyabhimānābhyām vyabhimānebhyaḥ
Ablativevyabhimānāt vyabhimānābhyām vyabhimānebhyaḥ
Genitivevyabhimānasya vyabhimānayoḥ vyabhimānānām
Locativevyabhimāne vyabhimānayoḥ vyabhimāneṣu

Compound vyabhimāna -

Adverb -vyabhimānam -vyabhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria