Declension table of ?vyabhīcāra

Deva

MasculineSingularDualPlural
Nominativevyabhīcāraḥ vyabhīcārau vyabhīcārāḥ
Vocativevyabhīcāra vyabhīcārau vyabhīcārāḥ
Accusativevyabhīcāram vyabhīcārau vyabhīcārān
Instrumentalvyabhīcāreṇa vyabhīcārābhyām vyabhīcāraiḥ vyabhīcārebhiḥ
Dativevyabhīcārāya vyabhīcārābhyām vyabhīcārebhyaḥ
Ablativevyabhīcārāt vyabhīcārābhyām vyabhīcārebhyaḥ
Genitivevyabhīcārasya vyabhīcārayoḥ vyabhīcārāṇām
Locativevyabhīcāre vyabhīcārayoḥ vyabhīcāreṣu

Compound vyabhīcāra -

Adverb -vyabhīcāram -vyabhīcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria