Declension table of vyabhicārin

Deva

MasculineSingularDualPlural
Nominativevyabhicārī vyabhicāriṇau vyabhicāriṇaḥ
Vocativevyabhicārin vyabhicāriṇau vyabhicāriṇaḥ
Accusativevyabhicāriṇam vyabhicāriṇau vyabhicāriṇaḥ
Instrumentalvyabhicāriṇā vyabhicāribhyām vyabhicāribhiḥ
Dativevyabhicāriṇe vyabhicāribhyām vyabhicāribhyaḥ
Ablativevyabhicāriṇaḥ vyabhicāribhyām vyabhicāribhyaḥ
Genitivevyabhicāriṇaḥ vyabhicāriṇoḥ vyabhicāriṇām
Locativevyabhicāriṇi vyabhicāriṇoḥ vyabhicāriṣu

Compound vyabhicāri -

Adverb -vyabhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria