Declension table of ?vyabhicāravivarjita

Deva

NeuterSingularDualPlural
Nominativevyabhicāravivarjitam vyabhicāravivarjite vyabhicāravivarjitāni
Vocativevyabhicāravivarjita vyabhicāravivarjite vyabhicāravivarjitāni
Accusativevyabhicāravivarjitam vyabhicāravivarjite vyabhicāravivarjitāni
Instrumentalvyabhicāravivarjitena vyabhicāravivarjitābhyām vyabhicāravivarjitaiḥ
Dativevyabhicāravivarjitāya vyabhicāravivarjitābhyām vyabhicāravivarjitebhyaḥ
Ablativevyabhicāravivarjitāt vyabhicāravivarjitābhyām vyabhicāravivarjitebhyaḥ
Genitivevyabhicāravivarjitasya vyabhicāravivarjitayoḥ vyabhicāravivarjitānām
Locativevyabhicāravivarjite vyabhicāravivarjitayoḥ vyabhicāravivarjiteṣu

Compound vyabhicāravivarjita -

Adverb -vyabhicāravivarjitam -vyabhicāravivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria