Declension table of ?vyabhicāravatā

Deva

FeminineSingularDualPlural
Nominativevyabhicāravatā vyabhicāravate vyabhicāravatāḥ
Vocativevyabhicāravate vyabhicāravate vyabhicāravatāḥ
Accusativevyabhicāravatām vyabhicāravate vyabhicāravatāḥ
Instrumentalvyabhicāravatayā vyabhicāravatābhyām vyabhicāravatābhiḥ
Dativevyabhicāravatāyai vyabhicāravatābhyām vyabhicāravatābhyaḥ
Ablativevyabhicāravatāyāḥ vyabhicāravatābhyām vyabhicāravatābhyaḥ
Genitivevyabhicāravatāyāḥ vyabhicāravatayoḥ vyabhicāravatānām
Locativevyabhicāravatāyām vyabhicāravatayoḥ vyabhicāravatāsu

Adverb -vyabhicāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria