Declension table of ?vyabhicāratva

Deva

NeuterSingularDualPlural
Nominativevyabhicāratvam vyabhicāratve vyabhicāratvāni
Vocativevyabhicāratva vyabhicāratve vyabhicāratvāni
Accusativevyabhicāratvam vyabhicāratve vyabhicāratvāni
Instrumentalvyabhicāratvena vyabhicāratvābhyām vyabhicāratvaiḥ
Dativevyabhicāratvāya vyabhicāratvābhyām vyabhicāratvebhyaḥ
Ablativevyabhicāratvāt vyabhicāratvābhyām vyabhicāratvebhyaḥ
Genitivevyabhicāratvasya vyabhicāratvayoḥ vyabhicāratvānām
Locativevyabhicāratve vyabhicāratvayoḥ vyabhicāratveṣu

Compound vyabhicāratva -

Adverb -vyabhicāratvam -vyabhicāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria