Declension table of ?vyabhicāratā

Deva

FeminineSingularDualPlural
Nominativevyabhicāratā vyabhicārate vyabhicāratāḥ
Vocativevyabhicārate vyabhicārate vyabhicāratāḥ
Accusativevyabhicāratām vyabhicārate vyabhicāratāḥ
Instrumentalvyabhicāratayā vyabhicāratābhyām vyabhicāratābhiḥ
Dativevyabhicāratāyai vyabhicāratābhyām vyabhicāratābhyaḥ
Ablativevyabhicāratāyāḥ vyabhicāratābhyām vyabhicāratābhyaḥ
Genitivevyabhicāratāyāḥ vyabhicāratayoḥ vyabhicāratānām
Locativevyabhicāratāyām vyabhicāratayoḥ vyabhicāratāsu

Adverb -vyabhicāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria