Declension table of ?vyabhicārakṛtā

Deva

FeminineSingularDualPlural
Nominativevyabhicārakṛtā vyabhicārakṛte vyabhicārakṛtāḥ
Vocativevyabhicārakṛte vyabhicārakṛte vyabhicārakṛtāḥ
Accusativevyabhicārakṛtām vyabhicārakṛte vyabhicārakṛtāḥ
Instrumentalvyabhicārakṛtayā vyabhicārakṛtābhyām vyabhicārakṛtābhiḥ
Dativevyabhicārakṛtāyai vyabhicārakṛtābhyām vyabhicārakṛtābhyaḥ
Ablativevyabhicārakṛtāyāḥ vyabhicārakṛtābhyām vyabhicārakṛtābhyaḥ
Genitivevyabhicārakṛtāyāḥ vyabhicārakṛtayoḥ vyabhicārakṛtānām
Locativevyabhicārakṛtāyām vyabhicārakṛtayoḥ vyabhicārakṛtāsu

Adverb -vyabhicārakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria