Declension table of ?vyabhicārakṛt

Deva

NeuterSingularDualPlural
Nominativevyabhicārakṛt vyabhicārakṛtī vyabhicārakṛnti
Vocativevyabhicārakṛt vyabhicārakṛtī vyabhicārakṛnti
Accusativevyabhicārakṛt vyabhicārakṛtī vyabhicārakṛnti
Instrumentalvyabhicārakṛtā vyabhicārakṛdbhyām vyabhicārakṛdbhiḥ
Dativevyabhicārakṛte vyabhicārakṛdbhyām vyabhicārakṛdbhyaḥ
Ablativevyabhicārakṛtaḥ vyabhicārakṛdbhyām vyabhicārakṛdbhyaḥ
Genitivevyabhicārakṛtaḥ vyabhicārakṛtoḥ vyabhicārakṛtām
Locativevyabhicārakṛti vyabhicārakṛtoḥ vyabhicārakṛtsu

Compound vyabhicārakṛt -

Adverb -vyabhicārakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria