Declension table of ?vyabhicārakṛt

Deva

MasculineSingularDualPlural
Nominativevyabhicārakṛt vyabhicārakṛtau vyabhicārakṛtaḥ
Vocativevyabhicārakṛt vyabhicārakṛtau vyabhicārakṛtaḥ
Accusativevyabhicārakṛtam vyabhicārakṛtau vyabhicārakṛtaḥ
Instrumentalvyabhicārakṛtā vyabhicārakṛdbhyām vyabhicārakṛdbhiḥ
Dativevyabhicārakṛte vyabhicārakṛdbhyām vyabhicārakṛdbhyaḥ
Ablativevyabhicārakṛtaḥ vyabhicārakṛdbhyām vyabhicārakṛdbhyaḥ
Genitivevyabhicārakṛtaḥ vyabhicārakṛtoḥ vyabhicārakṛtām
Locativevyabhicārakṛti vyabhicārakṛtoḥ vyabhicārakṛtsu

Compound vyabhicārakṛt -

Adverb -vyabhicārakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria