Declension table of ?vyabhicārabhāvā

Deva

FeminineSingularDualPlural
Nominativevyabhicārabhāvā vyabhicārabhāve vyabhicārabhāvāḥ
Vocativevyabhicārabhāve vyabhicārabhāve vyabhicārabhāvāḥ
Accusativevyabhicārabhāvām vyabhicārabhāve vyabhicārabhāvāḥ
Instrumentalvyabhicārabhāvayā vyabhicārabhāvābhyām vyabhicārabhāvābhiḥ
Dativevyabhicārabhāvāyai vyabhicārabhāvābhyām vyabhicārabhāvābhyaḥ
Ablativevyabhicārabhāvāyāḥ vyabhicārabhāvābhyām vyabhicārabhāvābhyaḥ
Genitivevyabhicārabhāvāyāḥ vyabhicārabhāvayoḥ vyabhicārabhāvāṇām
Locativevyabhicārabhāvāyām vyabhicārabhāvayoḥ vyabhicārabhāvāsu

Adverb -vyabhicārabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria