Declension table of ?vyāyuka

Deva

NeuterSingularDualPlural
Nominativevyāyukam vyāyuke vyāyukāni
Vocativevyāyuka vyāyuke vyāyukāni
Accusativevyāyukam vyāyuke vyāyukāni
Instrumentalvyāyukena vyāyukābhyām vyāyukaiḥ
Dativevyāyukāya vyāyukābhyām vyāyukebhyaḥ
Ablativevyāyukāt vyāyukābhyām vyāyukebhyaḥ
Genitivevyāyukasya vyāyukayoḥ vyāyukānām
Locativevyāyuke vyāyukayoḥ vyāyukeṣu

Compound vyāyuka -

Adverb -vyāyukam -vyāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria