Declension table of ?vyāyuka

Deva

MasculineSingularDualPlural
Nominativevyāyukaḥ vyāyukau vyāyukāḥ
Vocativevyāyuka vyāyukau vyāyukāḥ
Accusativevyāyukam vyāyukau vyāyukān
Instrumentalvyāyukena vyāyukābhyām vyāyukaiḥ vyāyukebhiḥ
Dativevyāyukāya vyāyukābhyām vyāyukebhyaḥ
Ablativevyāyukāt vyāyukābhyām vyāyukebhyaḥ
Genitivevyāyukasya vyāyukayoḥ vyāyukānām
Locativevyāyuke vyāyukayoḥ vyāyukeṣu

Compound vyāyuka -

Adverb -vyāyukam -vyāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria