Declension table of ?vyāyudhā

Deva

FeminineSingularDualPlural
Nominativevyāyudhā vyāyudhe vyāyudhāḥ
Vocativevyāyudhe vyāyudhe vyāyudhāḥ
Accusativevyāyudhām vyāyudhe vyāyudhāḥ
Instrumentalvyāyudhayā vyāyudhābhyām vyāyudhābhiḥ
Dativevyāyudhāyai vyāyudhābhyām vyāyudhābhyaḥ
Ablativevyāyudhāyāḥ vyāyudhābhyām vyāyudhābhyaḥ
Genitivevyāyudhāyāḥ vyāyudhayoḥ vyāyudhānām
Locativevyāyudhāyām vyāyudhayoḥ vyāyudhāsu

Adverb -vyāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria