Declension table of ?vyāyojima

Deva

MasculineSingularDualPlural
Nominativevyāyojimaḥ vyāyojimau vyāyojimāḥ
Vocativevyāyojima vyāyojimau vyāyojimāḥ
Accusativevyāyojimam vyāyojimau vyāyojimān
Instrumentalvyāyojimena vyāyojimābhyām vyāyojimaiḥ vyāyojimebhiḥ
Dativevyāyojimāya vyāyojimābhyām vyāyojimebhyaḥ
Ablativevyāyojimāt vyāyojimābhyām vyāyojimebhyaḥ
Genitivevyāyojimasya vyāyojimayoḥ vyāyojimānām
Locativevyāyojime vyāyojimayoḥ vyāyojimeṣu

Compound vyāyojima -

Adverb -vyāyojimam -vyāyojimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria