Declension table of ?vyāyatapātin

Deva

NeuterSingularDualPlural
Nominativevyāyatapāti vyāyatapātinī vyāyatapātīni
Vocativevyāyatapātin vyāyatapāti vyāyatapātinī vyāyatapātīni
Accusativevyāyatapāti vyāyatapātinī vyāyatapātīni
Instrumentalvyāyatapātinā vyāyatapātibhyām vyāyatapātibhiḥ
Dativevyāyatapātine vyāyatapātibhyām vyāyatapātibhyaḥ
Ablativevyāyatapātinaḥ vyāyatapātibhyām vyāyatapātibhyaḥ
Genitivevyāyatapātinaḥ vyāyatapātinoḥ vyāyatapātinām
Locativevyāyatapātini vyāyatapātinoḥ vyāyatapātiṣu

Compound vyāyatapāti -

Adverb -vyāyatapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria