Declension table of ?vyāyatapātin

Deva

MasculineSingularDualPlural
Nominativevyāyatapātī vyāyatapātinau vyāyatapātinaḥ
Vocativevyāyatapātin vyāyatapātinau vyāyatapātinaḥ
Accusativevyāyatapātinam vyāyatapātinau vyāyatapātinaḥ
Instrumentalvyāyatapātinā vyāyatapātibhyām vyāyatapātibhiḥ
Dativevyāyatapātine vyāyatapātibhyām vyāyatapātibhyaḥ
Ablativevyāyatapātinaḥ vyāyatapātibhyām vyāyatapātibhyaḥ
Genitivevyāyatapātinaḥ vyāyatapātinoḥ vyāyatapātinām
Locativevyāyatapātini vyāyatapātinoḥ vyāyatapātiṣu

Compound vyāyatapāti -

Adverb -vyāyatapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria