Declension table of ?vyāyāmaśīlā

Deva

FeminineSingularDualPlural
Nominativevyāyāmaśīlā vyāyāmaśīle vyāyāmaśīlāḥ
Vocativevyāyāmaśīle vyāyāmaśīle vyāyāmaśīlāḥ
Accusativevyāyāmaśīlām vyāyāmaśīle vyāyāmaśīlāḥ
Instrumentalvyāyāmaśīlayā vyāyāmaśīlābhyām vyāyāmaśīlābhiḥ
Dativevyāyāmaśīlāyai vyāyāmaśīlābhyām vyāyāmaśīlābhyaḥ
Ablativevyāyāmaśīlāyāḥ vyāyāmaśīlābhyām vyāyāmaśīlābhyaḥ
Genitivevyāyāmaśīlāyāḥ vyāyāmaśīlayoḥ vyāyāmaśīlānām
Locativevyāyāmaśīlāyām vyāyāmaśīlayoḥ vyāyāmaśīlāsu

Adverb -vyāyāmaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria