Declension table of ?vyāyāmaśīla

Deva

MasculineSingularDualPlural
Nominativevyāyāmaśīlaḥ vyāyāmaśīlau vyāyāmaśīlāḥ
Vocativevyāyāmaśīla vyāyāmaśīlau vyāyāmaśīlāḥ
Accusativevyāyāmaśīlam vyāyāmaśīlau vyāyāmaśīlān
Instrumentalvyāyāmaśīlena vyāyāmaśīlābhyām vyāyāmaśīlaiḥ vyāyāmaśīlebhiḥ
Dativevyāyāmaśīlāya vyāyāmaśīlābhyām vyāyāmaśīlebhyaḥ
Ablativevyāyāmaśīlāt vyāyāmaśīlābhyām vyāyāmaśīlebhyaḥ
Genitivevyāyāmaśīlasya vyāyāmaśīlayoḥ vyāyāmaśīlānām
Locativevyāyāmaśīle vyāyāmaśīlayoḥ vyāyāmaśīleṣu

Compound vyāyāmaśīla -

Adverb -vyāyāmaśīlam -vyāyāmaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria