Declension table of vyāyāmavidyā

Deva

FeminineSingularDualPlural
Nominativevyāyāmavidyā vyāyāmavidye vyāyāmavidyāḥ
Vocativevyāyāmavidye vyāyāmavidye vyāyāmavidyāḥ
Accusativevyāyāmavidyām vyāyāmavidye vyāyāmavidyāḥ
Instrumentalvyāyāmavidyayā vyāyāmavidyābhyām vyāyāmavidyābhiḥ
Dativevyāyāmavidyāyai vyāyāmavidyābhyām vyāyāmavidyābhyaḥ
Ablativevyāyāmavidyāyāḥ vyāyāmavidyābhyām vyāyāmavidyābhyaḥ
Genitivevyāyāmavidyāyāḥ vyāyāmavidyayoḥ vyāyāmavidyānām
Locativevyāyāmavidyāyām vyāyāmavidyayoḥ vyāyāmavidyāsu

Adverb -vyāyāmavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria