Declension table of ?vyāyāmavidā

Deva

FeminineSingularDualPlural
Nominativevyāyāmavidā vyāyāmavide vyāyāmavidāḥ
Vocativevyāyāmavide vyāyāmavide vyāyāmavidāḥ
Accusativevyāyāmavidām vyāyāmavide vyāyāmavidāḥ
Instrumentalvyāyāmavidayā vyāyāmavidābhyām vyāyāmavidābhiḥ
Dativevyāyāmavidāyai vyāyāmavidābhyām vyāyāmavidābhyaḥ
Ablativevyāyāmavidāyāḥ vyāyāmavidābhyām vyāyāmavidābhyaḥ
Genitivevyāyāmavidāyāḥ vyāyāmavidayoḥ vyāyāmavidānām
Locativevyāyāmavidāyām vyāyāmavidayoḥ vyāyāmavidāsu

Adverb -vyāyāmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria