Declension table of ?vyāyāmavid

Deva

NeuterSingularDualPlural
Nominativevyāyāmavit vyāyāmavidī vyāyāmavindi
Vocativevyāyāmavit vyāyāmavidī vyāyāmavindi
Accusativevyāyāmavit vyāyāmavidī vyāyāmavindi
Instrumentalvyāyāmavidā vyāyāmavidbhyām vyāyāmavidbhiḥ
Dativevyāyāmavide vyāyāmavidbhyām vyāyāmavidbhyaḥ
Ablativevyāyāmavidaḥ vyāyāmavidbhyām vyāyāmavidbhyaḥ
Genitivevyāyāmavidaḥ vyāyāmavidoḥ vyāyāmavidām
Locativevyāyāmavidi vyāyāmavidoḥ vyāyāmavitsu

Compound vyāyāmavit -

Adverb -vyāyāmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria