Declension table of ?vyāyāmavid

Deva

MasculineSingularDualPlural
Nominativevyāyāmavit vyāyāmavidau vyāyāmavidaḥ
Vocativevyāyāmavit vyāyāmavidau vyāyāmavidaḥ
Accusativevyāyāmavidam vyāyāmavidau vyāyāmavidaḥ
Instrumentalvyāyāmavidā vyāyāmavidbhyām vyāyāmavidbhiḥ
Dativevyāyāmavide vyāyāmavidbhyām vyāyāmavidbhyaḥ
Ablativevyāyāmavidaḥ vyāyāmavidbhyām vyāyāmavidbhyaḥ
Genitivevyāyāmavidaḥ vyāyāmavidoḥ vyāyāmavidām
Locativevyāyāmavidi vyāyāmavidoḥ vyāyāmavitsu

Compound vyāyāmavit -

Adverb -vyāyāmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria