Declension table of ?vyāyāmavat

Deva

NeuterSingularDualPlural
Nominativevyāyāmavat vyāyāmavantī vyāyāmavatī vyāyāmavanti
Vocativevyāyāmavat vyāyāmavantī vyāyāmavatī vyāyāmavanti
Accusativevyāyāmavat vyāyāmavantī vyāyāmavatī vyāyāmavanti
Instrumentalvyāyāmavatā vyāyāmavadbhyām vyāyāmavadbhiḥ
Dativevyāyāmavate vyāyāmavadbhyām vyāyāmavadbhyaḥ
Ablativevyāyāmavataḥ vyāyāmavadbhyām vyāyāmavadbhyaḥ
Genitivevyāyāmavataḥ vyāyāmavatoḥ vyāyāmavatām
Locativevyāyāmavati vyāyāmavatoḥ vyāyāmavatsu

Adverb -vyāyāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria