Declension table of ?vyāyāmavat

Deva

MasculineSingularDualPlural
Nominativevyāyāmavān vyāyāmavantau vyāyāmavantaḥ
Vocativevyāyāmavan vyāyāmavantau vyāyāmavantaḥ
Accusativevyāyāmavantam vyāyāmavantau vyāyāmavataḥ
Instrumentalvyāyāmavatā vyāyāmavadbhyām vyāyāmavadbhiḥ
Dativevyāyāmavate vyāyāmavadbhyām vyāyāmavadbhyaḥ
Ablativevyāyāmavataḥ vyāyāmavadbhyām vyāyāmavadbhyaḥ
Genitivevyāyāmavataḥ vyāyāmavatoḥ vyāyāmavatām
Locativevyāyāmavati vyāyāmavatoḥ vyāyāmavatsu

Compound vyāyāmavat -

Adverb -vyāyāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria