Declension table of ?vyāyāmaprayoga

Deva

MasculineSingularDualPlural
Nominativevyāyāmaprayogaḥ vyāyāmaprayogau vyāyāmaprayogāḥ
Vocativevyāyāmaprayoga vyāyāmaprayogau vyāyāmaprayogāḥ
Accusativevyāyāmaprayogam vyāyāmaprayogau vyāyāmaprayogān
Instrumentalvyāyāmaprayogeṇa vyāyāmaprayogābhyām vyāyāmaprayogaiḥ vyāyāmaprayogebhiḥ
Dativevyāyāmaprayogāya vyāyāmaprayogābhyām vyāyāmaprayogebhyaḥ
Ablativevyāyāmaprayogāt vyāyāmaprayogābhyām vyāyāmaprayogebhyaḥ
Genitivevyāyāmaprayogasya vyāyāmaprayogayoḥ vyāyāmaprayogāṇām
Locativevyāyāmaprayoge vyāyāmaprayogayoḥ vyāyāmaprayogeṣu

Compound vyāyāmaprayoga -

Adverb -vyāyāmaprayogam -vyāyāmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria