Declension table of ?vyāyāmabhūmi

Deva

FeminineSingularDualPlural
Nominativevyāyāmabhūmiḥ vyāyāmabhūmī vyāyāmabhūmayaḥ
Vocativevyāyāmabhūme vyāyāmabhūmī vyāyāmabhūmayaḥ
Accusativevyāyāmabhūmim vyāyāmabhūmī vyāyāmabhūmīḥ
Instrumentalvyāyāmabhūmyā vyāyāmabhūmibhyām vyāyāmabhūmibhiḥ
Dativevyāyāmabhūmyai vyāyāmabhūmaye vyāyāmabhūmibhyām vyāyāmabhūmibhyaḥ
Ablativevyāyāmabhūmyāḥ vyāyāmabhūmeḥ vyāyāmabhūmibhyām vyāyāmabhūmibhyaḥ
Genitivevyāyāmabhūmyāḥ vyāyāmabhūmeḥ vyāyāmabhūmyoḥ vyāyāmabhūmīnām
Locativevyāyāmabhūmyām vyāyāmabhūmau vyāyāmabhūmyoḥ vyāyāmabhūmiṣu

Compound vyāyāmabhūmi -

Adverb -vyāyāmabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria