Declension table of ?vyāvidhā

Deva

FeminineSingularDualPlural
Nominativevyāvidhā vyāvidhe vyāvidhāḥ
Vocativevyāvidhe vyāvidhe vyāvidhāḥ
Accusativevyāvidhām vyāvidhe vyāvidhāḥ
Instrumentalvyāvidhayā vyāvidhābhyām vyāvidhābhiḥ
Dativevyāvidhāyai vyāvidhābhyām vyāvidhābhyaḥ
Ablativevyāvidhāyāḥ vyāvidhābhyām vyāvidhābhyaḥ
Genitivevyāvidhāyāḥ vyāvidhayoḥ vyāvidhānām
Locativevyāvidhāyām vyāvidhayoḥ vyāvidhāsu

Adverb -vyāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria