Declension table of ?vyāvidha

Deva

NeuterSingularDualPlural
Nominativevyāvidham vyāvidhe vyāvidhāni
Vocativevyāvidha vyāvidhe vyāvidhāni
Accusativevyāvidham vyāvidhe vyāvidhāni
Instrumentalvyāvidhena vyāvidhābhyām vyāvidhaiḥ
Dativevyāvidhāya vyāvidhābhyām vyāvidhebhyaḥ
Ablativevyāvidhāt vyāvidhābhyām vyāvidhebhyaḥ
Genitivevyāvidhasya vyāvidhayoḥ vyāvidhānām
Locativevyāvidhe vyāvidhayoḥ vyāvidheṣu

Compound vyāvidha -

Adverb -vyāvidham -vyāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria