Declension table of ?vyāviddha

Deva

NeuterSingularDualPlural
Nominativevyāviddham vyāviddhe vyāviddhāni
Vocativevyāviddha vyāviddhe vyāviddhāni
Accusativevyāviddham vyāviddhe vyāviddhāni
Instrumentalvyāviddhena vyāviddhābhyām vyāviddhaiḥ
Dativevyāviddhāya vyāviddhābhyām vyāviddhebhyaḥ
Ablativevyāviddhāt vyāviddhābhyām vyāviddhebhyaḥ
Genitivevyāviddhasya vyāviddhayoḥ vyāviddhānām
Locativevyāviddhe vyāviddhayoḥ vyāviddheṣu

Compound vyāviddha -

Adverb -vyāviddham -vyāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria