Declension table of ?vyāviddha

Deva

MasculineSingularDualPlural
Nominativevyāviddhaḥ vyāviddhau vyāviddhāḥ
Vocativevyāviddha vyāviddhau vyāviddhāḥ
Accusativevyāviddham vyāviddhau vyāviddhān
Instrumentalvyāviddhena vyāviddhābhyām vyāviddhaiḥ vyāviddhebhiḥ
Dativevyāviddhāya vyāviddhābhyām vyāviddhebhyaḥ
Ablativevyāviddhāt vyāviddhābhyām vyāviddhebhyaḥ
Genitivevyāviddhasya vyāviddhayoḥ vyāviddhānām
Locativevyāviddhe vyāviddhayoḥ vyāviddheṣu

Compound vyāviddha -

Adverb -vyāviddham -vyāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria