Declension table of ?vyāvartya

Deva

MasculineSingularDualPlural
Nominativevyāvartyaḥ vyāvartyau vyāvartyāḥ
Vocativevyāvartya vyāvartyau vyāvartyāḥ
Accusativevyāvartyam vyāvartyau vyāvartyān
Instrumentalvyāvartyena vyāvartyābhyām vyāvartyaiḥ vyāvartyebhiḥ
Dativevyāvartyāya vyāvartyābhyām vyāvartyebhyaḥ
Ablativevyāvartyāt vyāvartyābhyām vyāvartyebhyaḥ
Genitivevyāvartyasya vyāvartyayoḥ vyāvartyānām
Locativevyāvartye vyāvartyayoḥ vyāvartyeṣu

Compound vyāvartya -

Adverb -vyāvartyam -vyāvartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria