Declension table of ?vyāvartita

Deva

NeuterSingularDualPlural
Nominativevyāvartitam vyāvartite vyāvartitāni
Vocativevyāvartita vyāvartite vyāvartitāni
Accusativevyāvartitam vyāvartite vyāvartitāni
Instrumentalvyāvartitena vyāvartitābhyām vyāvartitaiḥ
Dativevyāvartitāya vyāvartitābhyām vyāvartitebhyaḥ
Ablativevyāvartitāt vyāvartitābhyām vyāvartitebhyaḥ
Genitivevyāvartitasya vyāvartitayoḥ vyāvartitānām
Locativevyāvartite vyāvartitayoḥ vyāvartiteṣu

Compound vyāvartita -

Adverb -vyāvartitam -vyāvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria