Declension table of ?vyāvartita

Deva

MasculineSingularDualPlural
Nominativevyāvartitaḥ vyāvartitau vyāvartitāḥ
Vocativevyāvartita vyāvartitau vyāvartitāḥ
Accusativevyāvartitam vyāvartitau vyāvartitān
Instrumentalvyāvartitena vyāvartitābhyām vyāvartitaiḥ vyāvartitebhiḥ
Dativevyāvartitāya vyāvartitābhyām vyāvartitebhyaḥ
Ablativevyāvartitāt vyāvartitābhyām vyāvartitebhyaḥ
Genitivevyāvartitasya vyāvartitayoḥ vyāvartitānām
Locativevyāvartite vyāvartitayoḥ vyāvartiteṣu

Compound vyāvartita -

Adverb -vyāvartitam -vyāvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria