Declension table of vyāvartana

Deva

MasculineSingularDualPlural
Nominativevyāvartanaḥ vyāvartanau vyāvartanāḥ
Vocativevyāvartana vyāvartanau vyāvartanāḥ
Accusativevyāvartanam vyāvartanau vyāvartanān
Instrumentalvyāvartanena vyāvartanābhyām vyāvartanaiḥ vyāvartanebhiḥ
Dativevyāvartanāya vyāvartanābhyām vyāvartanebhyaḥ
Ablativevyāvartanāt vyāvartanābhyām vyāvartanebhyaḥ
Genitivevyāvartanasya vyāvartanayoḥ vyāvartanānām
Locativevyāvartane vyāvartanayoḥ vyāvartaneṣu

Compound vyāvartana -

Adverb -vyāvartanam -vyāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria