Declension table of ?vyāvartakatva

Deva

NeuterSingularDualPlural
Nominativevyāvartakatvam vyāvartakatve vyāvartakatvāni
Vocativevyāvartakatva vyāvartakatve vyāvartakatvāni
Accusativevyāvartakatvam vyāvartakatve vyāvartakatvāni
Instrumentalvyāvartakatvena vyāvartakatvābhyām vyāvartakatvaiḥ
Dativevyāvartakatvāya vyāvartakatvābhyām vyāvartakatvebhyaḥ
Ablativevyāvartakatvāt vyāvartakatvābhyām vyāvartakatvebhyaḥ
Genitivevyāvartakatvasya vyāvartakatvayoḥ vyāvartakatvānām
Locativevyāvartakatve vyāvartakatvayoḥ vyāvartakatveṣu

Compound vyāvartakatva -

Adverb -vyāvartakatvam -vyāvartakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria