Declension table of ?vyāvartakatā

Deva

FeminineSingularDualPlural
Nominativevyāvartakatā vyāvartakate vyāvartakatāḥ
Vocativevyāvartakate vyāvartakate vyāvartakatāḥ
Accusativevyāvartakatām vyāvartakate vyāvartakatāḥ
Instrumentalvyāvartakatayā vyāvartakatābhyām vyāvartakatābhiḥ
Dativevyāvartakatāyai vyāvartakatābhyām vyāvartakatābhyaḥ
Ablativevyāvartakatāyāḥ vyāvartakatābhyām vyāvartakatābhyaḥ
Genitivevyāvartakatāyāḥ vyāvartakatayoḥ vyāvartakatānām
Locativevyāvartakatāyām vyāvartakatayoḥ vyāvartakatāsu

Adverb -vyāvartakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria